Composed by Budha Kaushika Rishi (Vishwamitra), Rama Raksha Stotram is a hymn of praise dedicated to Lord Rama. Lord Shiva came into Budha Kaushika’s dream and recited this powerful 38-stanza Ram Raksha Stotra.
With the proper understanding, if one recites this Rama protection prayer, one can get closer to the path of ultimate truth. Lord Rama, Goddess Sita, and Lord Hanuman protect those who recite Ram Raksha Stotram with utmost devotion.
Sri Rama Raksha Stotram
The recitation of each and every word of Rama Raksha Stotra is capable of destroying even the greatest sins. Let us meditate on the blue-complexioned, blue lotus-eyed Rama!
॥ ॐ श्रीगणेशाय नमः ॥ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । बुधकौशिक ऋषिः । श्रीसीतारामचन्द्रो देवता । अनुष्टुप् छन्दः । सीता शक्तिः । श्रीमद् हनुमान कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ॥ ॥ अथ ध्यानम् ॥ ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारूढ सीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ ॥ इति ध्यानम् ॥ चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १॥ ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ २॥ सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकम् । स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् ॥ ३॥ रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरोमे राघवः पातु भालं दशरथात्मजः ॥ ४॥ कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ५॥ जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ ६॥ करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ ७॥ सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥ ८॥ जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः । पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ ९॥ एतां रामबलोपेतां रक्षां यः सुकृती पठेत् । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १०॥ पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ ११॥ रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ १२॥ जगजैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १३॥ वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ १४॥ आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ १५॥ आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ १६॥ तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १७॥ फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १८॥ शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ १९॥ आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २०॥ सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २१॥ रामो दाशरथिः शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः ॥ २२॥ वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः ॥ २३॥ इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ २४॥ रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नरः ॥ २५॥ रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरम् । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् । वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ २६॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७॥ श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ॥ २८॥ श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि । श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥ २९॥ माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालु- र्नान्यं जाने नैव जाने न जाने ॥ ३०॥ दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३१॥ लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रम् शरणं प्रपद्ये ॥ ३२॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ३३॥ कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ३४॥ आपदां अपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥ भर्जनं भवबीजानां अर्जनं सुखसम्पदाम् । तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ ३६॥ रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ३७॥ राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३८॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ॥ ॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥
Lyrics in English
|| Shri Ram Raksha Stotram || Shri Ganeshaaya Namaha | Asya Shri Rama Raksha stotra mantrasya | Budha Koushika Rushi-hi | Shri Seeta Ramachandro devataa | Anushtup Chanda-ha | Seeta shakti-hi | Srimad Hanumaan-a Keelakam-m | Shri Seeta Ramachando preetyarte jape viniyoga-ha || || Aththa Dhyanam || Dhyaye daajaanu baahum dhruta shara danusham badra padma sanastham | Peetham vaaso vasaanam navakamala dala spardhi netram prasannam || Vaaman-karuDa Sita muka kamala mila lochanam neera daabam | Naanaa lankaara deeptham dadha tamuru jataa mandanam Ramachandram || || Iththi Dhyanam || Charitham Raghunaathasya shatha koti pravistaram | Ekaika maksharam pumsaam maha paataka naashanam ||1|| Dhyatva neelotpala Shyamam Ramam raajiva lochanam | Jaanaki Lakshmano pethaam jata mukuta manditham ||2|| SaasitUna dhanurbaana paanim naktham charaantakam | Svaleelaya jagatraatu maavirbhUta majam vibhum ||3|| Ramaraksham patetpradnya-ha paapagneem sarvakaamadham | Shiro me Raghava-h paatu bhaalam dasharathaatmaja-ha ||4|| Kausalyeyo drushau paathu Vishwamitra priya-h shrutee | Ghraanam paathu makhatraathaa mukham Saumitri vatsala-ha ||5|| Jivhaam vidya nidhi-h paathu kanTam Bharata vandita-ha | Skandhau divya yudha-h paathu bhujhau bhagnesha kaarmuka-h ||6|| Karau Sitapati-h paatu hrudayam Jaamadagnyajit | Madhyam paathu khara dhwamsee naabhim Jaambhavadaashraya-ha ||7|| Sugreevasha katee paathu sakthinee Hanumath-prabhu-h | Uruu Raghuththama-h paathu raksha-h kula vinaasha-kruth ||8|| Jaanunee sethukruth-paathu jadgne dasha-mukhaanthaka-ha | Paadhau BibheeshaNa-shreeda-h paathu Raamo-n-khilam vapu-h ||9|| Yethaam Rama-balO-pethaam rakshaam ya-h sukruthee paTet | Sa chiraayu-h sukhee putree vijayi vinayi bhavet ||10|| Paataala bhutalavyoma chaariNashchadh-ma chaarina-ha | Na drushtumapi shaktaaste rakshitam Rama naamabhi-hi ||11|| Rameti Ramabhadrethi Ramachandrethi vaa smarana | Naro na lipyate paapai bhukthim mukthim cha vindathi ||12|| Jagajjetraika-mantreNa Ramanam-naabhi-rakshitam | Ya-h kaNTe dhaarayethtasya karasthhA-h sarvasidhdhaya-h ||13|| Vajra-panjaranaamedam yo Raamakavacham smaret | Avyaahataagnya-h sarvatra labhate jayamangalam ||14|| Adishtavaan yathaa swapne Ramarakshaamimaam hara-h | Tatha likhitavaana praata-h prabhudhdho budhakaushika-h ||15|| Aaraama-h kalpavrukshaaNaam viraama-h sakalapadaam | Abhiraamstrilokaanaam Rama-h shreemaan sa na-h prabhu-h ||16|| Tarunnau roopasampannau sukumaarau mahabalau | Pundareeka-vishaalakshau cheera krushNaa jinaambarau ||17|| Phalamoolashinau daantau taapasau brahmachaariNau | Putrau dasharathasyaythau bhratarau RamalakshmaNau ||18|| Sharanyau sarvasatvaanaam shreshTau sarvadhanushmatham | Raksha-h-kulanihantaarau traayetaam no raghuththamau ||19|| Aaththasajhjha-dhanushaa vishusprushaa shuganishandga sandginau | RakshaNaaya mama RaamalakshmaNaa vagratha-h pathi sadaiva gachchathaam ||20|| Sannaddha-h kavachee khaDgee chaapabaaNadharo yuvaa | gachchana-manoratho-smaakam Raama-h paathu sa-lakshmana-h ||21|| Raamo Daasharathi-h shooro LakshmaNaa-nucharo balee | Kaakutstha-h purusha-h poorna-h Kausalyeyo raghuththamma-h ||22|| Vedantavedhyo yagnesha-h puraaNapurushoththama-h | Janakeevallabha-h Shrimaan-naprameya parakrama-h ||23|| Ityetaani japennityam madbhakta-ha shraddhayaanvita-h | Ashwamedhaayutam punyam sampraaprOti na samshaya-ha ||24|| Raamam duurvaadalashyamam padmaaksham peetavaasasam | Stuvanti naamabhirdhirvyairna te samsaarinO nara-h ||25|| Raamam LakshmaNa puurvajam Raghuvaram Seetapatim sundaram | KaakutasTham karuNaarNavam guNanidhim viprapriyam dhaarmikam Raajendram satyasamdham Dasharathanayam shyamalam shaantamuurthim | Vande lokabhiraamam Raghukulatilakam Raaghavam RaavaNaarim ||26|| Raamaya Raamabhadraaya Raamachandraaya vedhase | Raghunaathaaya naathaaya Seethaayaa-h pathaye namah ||27|| Shreeraam Raam Raghunandana Raam Raam | Shreeraam Raam Bharathaagraja Raam Raam | Shreeraam Raam RaNakarkasha Raam Raam | Shreeraam Raam SharaNaM bhava Raam Raam ||28|| ShreeraamachandracharaNau manasaa smaraami | ShreeraamachandracharaNau vachasaa gruNaami | ShreeraamachandracharaNau shirasaa namaami | ShreeraamachandracharaNau sharaNam pradhye ||29|| Maataa Raamo matpithaa Ramachandra-ha | Swamee Raamo matsakhaa Ramachandra-ha | Sarvaswam me RamachandrO dayaalu | Naanyam jaane naiva jaane na jaane ||30|| DakshiNe LakshmaNO yasya vaame tu Janakaatmajaa | Puratho Maarutiryasya tam vande Raghunandanam ||31|| Lokabhiraamam ranarangadheeram raajeevanetram Raghuvamshanaatham | KaaruNyaroopam karuNaakaramtam Shreeraamachandram sharaNam prapadhye ||32|| Manojavam Maarutatulyavegam jitendriyam varishTam | Vaataatmajam vaanarayuuthamukhyam Shreeraamadootam sharaNam prapadhye ||33|| Koojantham Raamaraameti madhuram madhuraaksharam | Aaruhya kavithashaakhaam vande Valmiikikokilam ||34|| Aapadaampahartaaram daataaram sarvasampadaam | Lokaabhiraamam Shreeraamam bhuyo bhuyo namaamyaham ||35|| Bharjanam bhavabeejaanaam-marjanam sukhasampadaam | Tarjanam yamadootaanaam Raamaraamethi garjanam ||36|| Raamo RaajamaNi-h sada vijayate Raamam ramesham bhaje | RaameNaabhihathaa nishaacarachamuu Raamaya tasmai namaha | Raamannaasti parayaaNam parataram Raamasya daasO-smayaham | Raame chiththalaya-h sada bhavatu me bho Raam maamudhdhara ||37|| Raama Raamethi Raamethi rame Raame manorame | Sahastranaama taththulyam Ramanaam varaanane ||38|| Ithi ShreeBudhakaushikavirachitham ShreeRamarakshastotram sampoorNam || || Shree SeethaaraamachandraarpaNamasthu ||